B 321-15(1) Rājendravarṇana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/15
Title: Rājendravarṇana
Dimensions: 24.5 x 9.6 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/145
Remarks:


Reel No. B 321-15 Inventory No. 44139

Title Rājendravarṇana

Subject Kāvya

Language Sanskrit

Text Features The text is explanation on fame of Rājendravīravikram

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 9.6 cm

Folios 26

Lines per Folio 6–10

Foliation figures in the upper right-hand margin under the abbrivation ślo and in the lower left margin undre the word rāma

King Rājendra

Place of Deposit NAK

Accession No. 2/145

Manuscript Features

There are Hārabandha, Mṛdhṅgabandha, Gomūtrikā, Padmabandha, Murajabandha, Khaḍgavaṃdha, Ṣoḍaśadalapadmabandha, Caturdalapadmabandha, Nāgapāśabandha method used stanzas with figure in the text.

There are some stanzas explains the fame of Rajendravīravikrama on third folio in Prakṛta

On the first folio there is name Rajendrayuddhavikrama but it should be Rajendravīrvikrama

We find Pañcaratna, Navaratna, Kālidāsakūṭaṣaṭka named stanzas too in the text

Excerpts

Beginning

śrīrāmeṇa samaḥ samastaguṇavān prītyā prajārañjano

dharmācārarataḥ sapatnadalano dāridryavidhvaṃsanaḥ ||

rājendrādimavikkramaḥ suvadano gorakṣabhūpālano

gīrvāṇottarayuddhavikramasuto varvartti sarvottamaḥ || 1 ||

dāne hi karṇasadṛśaḥ pratipakṣabettā

yuddherjunena sadṛśaḥ śivinā kṛpāyām ||

yo lokapālavibhavaḥ kila bhūmipālo

rājendravikramanṛpo jayati kṣitīśaḥ || 3 || (fol. 2v1–4)

End

ete napuṃsakaliṅgāḥ

āśās te ʼti cakāsti nindati sṛjaty āśaṃsati krīḍati

dhyāyaty arcati yācate dyatiharaty ārādhyati trasyati

śete gacchati yacchatīcchati nayaty ādyāti hanti hate

śnāti snāti dadāti yāti jayatīy ādyāḥ kriyāś cintayet 13

iti niroṣṭhyāḥ | (fol. 21v7–9)

Microfilm Details

Reel No. B 321/15

Date of Filming 13-07-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-10-2003

Bibliography