B 321-15(1) Rājendravarṇana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/15
Title: Rājendravarṇana
Dimensions: 24.5 x 9.6 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/145
Remarks:
Reel No. B 321-15 Inventory No. 44139
Title Rājendravarṇana
Subject Kāvya
Language Sanskrit
Text Features The text is explanation on fame of Rājendravīravikram
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 9.6 cm
Folios 26
Lines per Folio 6–10
Foliation figures in the upper right-hand margin under the abbrivation ślo and in the lower left margin undre the word rāma
King Rājendra
Place of Deposit NAK
Accession No. 2/145
Manuscript Features
There are Hārabandha, Mṛdhṅgabandha, Gomūtrikā, Padmabandha, Murajabandha, Khaḍgavaṃdha, Ṣoḍaśadalapadmabandha, Caturdalapadmabandha, Nāgapāśabandha method used stanzas with figure in the text.
There are some stanzas explains the fame of Rajendravīravikrama on third folio in Prakṛta
On the first folio there is name Rajendrayuddhavikrama but it should be Rajendravīrvikrama
We find Pañcaratna, Navaratna, Kālidāsakūṭaṣaṭka named stanzas too in the text
Excerpts
Beginning
śrīrāmeṇa samaḥ samastaguṇavān prītyā prajārañjano
dharmācārarataḥ sapatnadalano dāridryavidhvaṃsanaḥ ||
rājendrādimavikkramaḥ suvadano gorakṣabhūpālano
gīrvāṇottarayuddhavikramasuto varvartti sarvottamaḥ || 1 ||
dāne hi karṇasadṛśaḥ pratipakṣabettā
yuddherjunena sadṛśaḥ śivinā kṛpāyām ||
yo lokapālavibhavaḥ kila bhūmipālo
rājendravikramanṛpo jayati kṣitīśaḥ || 3 || (fol. 2v1–4)
End
ete napuṃsakaliṅgāḥ
āśās te ʼti cakāsti nindati sṛjaty āśaṃsati krīḍati
dhyāyaty arcati yācate dyatiharaty ārādhyati trasyati
śete gacchati yacchatīcchati nayaty ādyāti hanti hate
śnāti snāti dadāti yāti jayatīy ādyāḥ kriyāś cintayet 13
iti niroṣṭhyāḥ | (fol. 21v7–9)
Microfilm Details
Reel No. B 321/15
Date of Filming 13-07-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-10-2003
Bibliography